Original

सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः ।सत्येन संपरिष्वज्य संदिष्टो गम्यतामिति ॥ १२ ॥

Segmented

सा तु बद्धाञ्जलिम् सत्यम् अयाचत् हरिणम् पुनः सत्येन सम्परिष्वज्य संदिष्टो गम्यताम् इति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
बद्धाञ्जलिम् बद्धाञ्जलि pos=a,g=m,c=2,n=s
सत्यम् सत्य pos=a,g=m,c=2,n=s
अयाचत् याच् pos=v,p=3,n=s,l=lan
हरिणम् हरिण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
संदिष्टो संदिश् pos=va,g=m,c=1,n=s,f=part
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i