Original

ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत् ।निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ॥ १० ॥

Segmented

ततस् तु यज्ञे सावित्री साक्षात् तम् संन्यमन्त्रयत् निमन्त्रयन्ती प्रत्युक्ता न हन्याम् सहवासिनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
साक्षात् साक्षात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
संन्यमन्त्रयत् संनिमन्त्रय् pos=v,p=3,n=s,l=lan
निमन्त्रयन्ती निमन्त्रय् pos=va,g=f,c=1,n=s,f=part
प्रत्युक्ता प्रतिवच् pos=va,g=f,c=1,n=s,f=part
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
सहवासिनम् सहवासिन् pos=a,g=m,c=2,n=s