Original

पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः ।चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः ॥ ९ ॥

Segmented

पुरस्ताद् भावितात्मानो यथावत् चरित-व्रताः चरन्ति धर्मम् कृच्छ्रे ऽपि दुर्गे च एव आधि-संहताः

Analysis

Word Lemma Parse
पुरस्ताद् पुरस्तात् pos=i
भावितात्मानो भावितात्मन् pos=a,g=m,c=1,n=p
यथावत् यथावत् pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृच्छ्रे कृच्छ्र pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
आधि आधि pos=n,comp=y
संहताः संहन् pos=va,g=m,c=1,n=p,f=part