Original

समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः ।प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥ ८ ॥

Segmented

समा हि आर्जव-सम्पन्नाः संतुष्टा ज्ञान-निश्चयाः प्रत्यक्ष-धर्माः शुचयः श्रद्दधानाः परावरे

Analysis

Word Lemma Parse
समा सम pos=n,g=m,c=1,n=p
हि हि pos=i
आर्जव आर्जव pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
संतुष्टा संतुष् pos=va,g=m,c=1,n=p,f=part
ज्ञान ज्ञान pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
शुचयः शुचि pos=a,g=m,c=1,n=p
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part
परावरे परावर pos=n,g=n,c=7,n=s