Original

आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु ।राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥ ७ ॥

Segmented

आसन् गृहस्था भूयिष्ठम् अव्युत्क्रान्ताः स्व-कर्मसु राजानः च तथा युक्ता ब्राह्मणाः च यथाविधि

Analysis

Word Lemma Parse
आसन् अस् pos=v,p=3,n=p,l=lan
गृहस्था गृहस्थ pos=n,g=m,c=1,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
अव्युत्क्रान्ताः अव्युत्क्रान्त pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
यथाविधि यथाविधि pos=i