Original

अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥ ६ ॥

Segmented

अक्रुध्यन्तो ऽनसूयन्तो निरहंकार-मत्सराः ज्ञान-निष्ठाः त्रि-शुक्लाः च सर्व-भूत-हिते रताः

Analysis

Word Lemma Parse
अक्रुध्यन्तो अक्रुध्यत् pos=a,g=m,c=1,n=p
ऽनसूयन्तो अनसूयत् pos=a,g=m,c=1,n=p
निरहंकार निरहंकार pos=a,comp=y
मत्सराः मत्सर pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
शुक्लाः शुक्ल pos=a,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part