Original

तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम् ।एतैः शब्दैर्गम्यते बुद्धिनेत्रैस्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥ ४५ ॥

Segmented

तेजः क्षमा शान्तिः अनामयम् शुभम् तथाविधम् व्योम सनातनम् ध्रुवम् एतैः शब्दैः गम्यते बुद्धि-नेत्रैः तस्मै नमो ब्रह्मणे ब्राह्मणाय

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अनामयम् अनामय pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
तथाविधम् तथाविध pos=a,g=n,c=1,n=s
व्योम व्योमन् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
शब्दैः शब्द pos=n,g=m,c=3,n=p
गम्यते गम् pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ब्रह्मणे ब्रह्मन् pos=n,g=n,c=4,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s