Original

ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा जङ्गमं स्थावरं च ।सर्वं सुखं यच्छिवमुत्तमं च ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च ॥ ४४ ॥

Segmented

ऋतम् सत्यम् विदितम् वेदितव्यम् सर्वस्य आत्मा जङ्गमम् स्थावरम् च सर्वम् सुखम् यत् शिवम् उत्तमम् च ब्रह्म अव्यक्तम् प्रभवः च अव्ययः च

Analysis

Word Lemma Parse
ऋतम् ऋत pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
सर्वस्य सर्व pos=n,g=n,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i