Original

समस्तत्याग इत्येव शम इत्येव निष्ठितः ।संतोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् ॥ ४३ ॥

Segmented

समस्त-त्यागः इति एव शम इति एव निष्ठितः संतोष इति अत्र शुभम् अपवर्गे प्रतिष्ठितम्

Analysis

Word Lemma Parse
समस्त समस्त pos=a,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
शम शम pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
निष्ठितः निष्ठा pos=va,g=m,c=1,n=s,f=part
संतोष संतोष pos=n,g=m,c=1,n=s
इति इति pos=i
अत्र अत्र pos=i
शुभम् शुभ pos=a,g=n,c=1,n=s
अपवर्गे अपवर्ग pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part