Original

एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ।एतदन्तं च मध्यं च सच्चासच्च विजानतः ॥ ४२ ॥

Segmented

एषा एव निष्ठा सर्वस्य यद् यद् अस्ति च न अस्ति च एतद् अन्तम् च मध्यम् च सत् च असत् च विजानतः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
एव एव pos=i
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
pos=i
सत् अस् pos=va,g=n,c=2,n=s,f=part
pos=i
असत् असत् pos=a,g=n,c=2,n=s
pos=i
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part