Original

सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् ।वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥ ४१ ॥

Segmented

सर्वम् विदुः वेद-विदः वेदे सर्वम् प्रतिष्ठितम् वेदे हि निष्ठा सर्वस्य यद् यद् अस्ति च न अस्ति च

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
वेदे वेद pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
वेदे वेद pos=n,g=m,c=7,n=s
हि हि pos=i
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i