Original

वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति ।एवं वेदविदित्याहुरतोऽन्यो वातरेटकः ॥ ४० ॥

Segmented

वेदान् च वेदितव्यम् च विदित्वा च यथास्थिति एवम् वेद-विद् इति आहुः अतो ऽन्यो वातरेटकः

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
वेदितव्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
pos=i
विदित्वा विद् pos=vi
pos=i
यथास्थिति यथास्थिति pos=i
एवम् एवम् pos=i
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अतो अतस् pos=i
ऽन्यो अन्य pos=n,g=m,c=1,n=s
वातरेटकः वातरेटक pos=n,g=m,c=1,n=s