Original

धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ।उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः ।धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥ ४ ॥

Segmented

धर्म इति एव ये यज्ञान् वितन्वन्ति उत्पन्न-त्यागिनः ऽलुब्धाः कृपा-असूया-विवर्जिताः धनानाम् एष वै पन्थाः तीर्थेषु प्रतिपादनम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
वितन्वन्ति वितन् pos=v,p=3,n=p,l=lat
उत्पन्न उत्पद् pos=va,comp=y,f=part
त्यागिनः त्यागिन् pos=a,g=m,c=1,n=p
ऽलुब्धाः अलुब्ध pos=a,g=m,c=1,n=p
कृपा कृपा pos=n,comp=y
असूया असूया pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
धनानाम् धन pos=n,g=n,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
प्रतिपादनम् प्रतिपादन pos=n,g=n,c=1,n=s