Original

यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः ।गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् ॥ ३९ ॥

Segmented

याम् विप्राः सर्वतः शान्ता विशुद्धा ज्ञान-निश्चयाः गतिम् गच्छन्ति संतुष्टाः ताम् आहुः परमाम् गतिम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
शान्ता शम् pos=va,g=m,c=1,n=p,f=part
विशुद्धा विशुध् pos=va,g=m,c=1,n=p,f=part
ज्ञान ज्ञान pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s