Original

पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् ।तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम् ॥ ३८ ॥

Segmented

पन्थानो ब्रह्मणः तु एते एतैः प्राप्नोति यत् परम् तद् विद्वान् अनुबुध्येत मनसा कर्म-निश्चयम्

Analysis

Word Lemma Parse
पन्थानो पथिन् pos=n,g=,c=1,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अनुबुध्येत अनुबुध् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=n,c=3,n=s
कर्म कर्मन् pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s