Original

कपिल उवाच ।शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।पक्वे कषाये वमनै रसज्ञाने न तिष्ठति ॥ ३६ ॥

Segmented

कपिल उवाच शरीर-पक्तिः कर्माणि ज्ञानम् तु परमा गतिः पक्वे कषाये वमनै रस-ज्ञाने न तिष्ठति

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शरीर शरीर pos=n,comp=y
पक्तिः पक्ति pos=n,g=f,c=1,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तु तु pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
पक्वे पक्व pos=a,g=m,c=7,n=s
कषाये कषाय pos=n,g=m,c=7,n=s
वमनै वमन pos=n,g=n,c=3,n=p
रस रस pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat