Original

एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते ।तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥ ३५ ॥

Segmented

एकत्वे च पृथक्त्वे च विशेषो न अन्यः उच्यते तद् यथावद् यथान्यायम् भगवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
एकत्वे एकत्व pos=n,g=n,c=7,n=s
pos=i
पृथक्त्वे पृथक्त्व pos=n,g=n,c=7,n=s
pos=i
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
यथावद् यथावत् pos=i
यथान्यायम् यथान्यायम् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s