Original

स्यूमरश्मिरुवाच ।भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः ।आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥ ३४ ॥

Segmented

स्यूमरश्मिः उवाच भवन्तो ज्ञान-निष्ठाः वै गृहस्थाः कर्म-निश्चयाः आश्रमाणाम् च सर्वेषाम् निष्ठायाम् ऐक्यम् उच्यते

Analysis

Word Lemma Parse
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवन्तो भवत् pos=a,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
वै वै pos=i
गृहस्थाः गृहस्थ pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
निष्ठायाम् निष्ठा pos=n,g=f,c=7,n=s
ऐक्यम् ऐक्य pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat