Original

कपिल उवाच ।परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये ।न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥ ३३ ॥

Segmented

कपिल उवाच परिग्रहाः शुभाः सर्वे गुणतो अभ्युदयाः च ये न तु त्याग-सुखम् प्राप्ता एतत् त्वम् अपि पश्यसि

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गुणतो गुण pos=n,g=m,c=5,n=s
अभ्युदयाः अभ्युदय pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
त्याग त्याग pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat