Original

एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः ।एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः ॥ ३२ ॥

Segmented

एतेषाम् प्रेत्यभावे तु कतमः स्वर्ग-जित्तमः एतद् आचक्ष्व मे ब्रह्मन् यथातथ्येन पृच्छतः

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
तु तु pos=i
कतमः कतम pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
जित्तमः जित्तम pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यथातथ्येन यथातथ्येन pos=i
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part