Original

गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति ।ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥ ३० ॥

Segmented

गच्छतो गच्छतः क्षेमम् दुर्बलो अत्र अवसीदति ब्रह्मणः पदम् अन्विच्छन् संसारात् मुच्यते शुचिः

Analysis

Word Lemma Parse
गच्छतो गम् pos=va,g=m,c=6,n=s,f=part
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
संसारात् संसार pos=n,g=m,c=5,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
शुचिः शुचि pos=a,g=m,c=1,n=s