Original

आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते ।निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् ॥ ३ ॥

Segmented

आनन्त्यम् अनुयुङ्क्ते यः कर्मणा तद् ब्रवीमि ते निरागमम् अनैतिह्यम् प्रत्यक्षम् लोक-साक्षिकम्

Analysis

Word Lemma Parse
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अनुयुङ्क्ते अनुयुज् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
निरागमम् निरागम pos=a,g=n,c=1,n=s
अनैतिह्यम् अनैतिह्य pos=a,g=n,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
लोक लोक pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=1,n=s