Original

स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः ।संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ॥ २८ ॥

Segmented

स सिद्धैः साध्यते नित्यम् ब्राह्मणैः नियमित-आत्मभिः संतोष-मूलः त्याग-आत्मा ज्ञान-अधिष्ठानम् उच्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिद्धैः सिद्ध pos=a,g=m,c=3,n=p
साध्यते साधय् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
नियमित नियम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
संतोष संतोष pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
त्याग त्याग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat