Original

एवं पक्वकषायाणामानन्त्येन श्रुतेन च ।सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः ॥ २६ ॥

Segmented

एवम् पक्व-कषायानाम् आनन्त्येन श्रुतेन च सर्वम् आनन्त्यम् एव आसीत् एवम् नः शाश्वती श्रुतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पक्व पक्व pos=a,comp=y
कषायानाम् कषाय pos=n,g=m,c=6,n=p
आनन्त्येन आनन्त्य pos=n,g=n,c=3,n=s
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आनन्त्यम् आनन्त्य pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
नः मद् pos=n,g=,c=6,n=p
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s