Original

एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ।कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् ॥ २५ ॥

Segmented

एवम् युक्तो ब्राह्मणः स्याद् अन्यो ब्राह्मणको भवेत् कर्म एव पुरुषस्य आह शुभम् वा यदि वा अशुभम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यो अन्य pos=n,g=m,c=1,n=s
ब्राह्मणको ब्राह्मणक pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
एव एव pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
आह अह् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s