Original

अत एवंविधा विप्राः पुराणा धर्मचारिणः ।त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः ॥ २२ ॥

Segmented

अत एवंविधा विप्राः पुराणा धर्म-चारिणः त एते दिवि दृश्यन्ते ज्योतिः-भूताः द्विजातयः

Analysis

Word Lemma Parse
अत अतस् pos=i
एवंविधा एवंविध pos=a,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
पुराणा पुराण pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=,c=7,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
ज्योतिः ज्योतिस् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p