Original

धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः ।आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः ॥ २१ ॥

Segmented

धर्मम् एतम् चतुष्पादम् आश्रमम् ब्राह्मणा विदुः आनन्त्यम् ब्रह्मणः स्थानम् ब्राह्मणा नाम निश्चयः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
चतुष्पादम् चतुष्पाद pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
आनन्त्यम् आनन्त्य pos=n,g=n,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नाम नाम pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s