Original

गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ।गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ॥ २० ॥

Segmented

गृहेभ्य एव निष्क्रम्य वनम् अन्ये समाश्रिताः गृहम् एव अभिसंश्रित्य ततो ऽन्ये ब्रह्मचारिणः

Analysis

Word Lemma Parse
गृहेभ्य गृह pos=n,g=n,c=5,n=p
एव एव pos=i
निष्क्रम्य निष्क्रम् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part
गृहम् गृह pos=n,g=n,c=2,n=s
एव एव pos=i
अभिसंश्रित्य अभिसंश्रि pos=vi
ततो ततस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p