Original

शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ।कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ॥ २ ॥

Segmented

शरीरम् एतत् कुरुते यद् वेदे कुरुते तनुम् कृत-शुद्ध-शरीरः हि पात्रम् भवति ब्राह्मणः

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
वेदे वेद pos=n,g=m,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तनुम् तनु pos=n,g=f,c=2,n=s
कृत कृ pos=va,comp=y,f=part
शुद्ध शुध् pos=va,comp=y,f=part
शरीरः शरीर pos=n,g=m,c=1,n=s
हि हि pos=i
पात्रम् पात्र pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s