Original

धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः ।तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ॥ १९ ॥

Segmented

धर्मम् एकम् चतुष्पादम् आश्रिताः ते नर-ऋषभाः तम् सन्तो विधिवत् प्राप्य गच्छन्ति परमाम् गतिम्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
चतुष्पादम् चतुष्पाद pos=a,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
विधिवत् विधिवत् pos=i
प्राप्य प्राप् pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s