Original

निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः ।सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ॥ १८ ॥

Segmented

निरापद्-धर्मः आचारः तु अप्रमादः ऽपराभवः सर्व-वर्णेषु यत् तेषु न आसीत् कश्चिद् व्यतिक्रमः

Analysis

Word Lemma Parse
निरापद् निरापद् pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
आचारः आचार pos=n,g=m,c=1,n=s
तु तु pos=i
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
ऽपराभवः अपराभव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
यत् यत् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s