Original

तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम् ॥ १७ ॥

Segmented

तम् सत्-आचारम् आश्चर्यम् पुराणम् शाश्वतम् ध्रुवम् अशक्नुवत् चरसे किंचिद् धर्मेषु सूचितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सत् सत् pos=a,comp=y
आचारम् आचार pos=n,g=m,c=2,n=s
आश्चर्यम् आश्चर्य pos=a,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
अशक्नुवत् अशक्नुवत् pos=a,g=m,c=3,n=p
चरसे चर् pos=vi
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
सूचितम् सूचय् pos=va,g=n,c=1,n=s,f=part