Original

तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् ।स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् ॥ १६ ॥

Segmented

तेषाम् अदीन-सत्त्वानाम् दुश्चर-आचार-कर्मणाम् स्व-कर्मभिः संवृतानाम् तपो घोर-त्वम् आगतम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अदीन अदीन pos=a,comp=y
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
दुश्चर दुश्चर pos=a,comp=y
आचार आचार pos=n,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
संवृतानाम् संवृ pos=va,g=m,c=6,n=p,f=part
तपो तपस् pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part