Original

अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् ।ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु ।सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ॥ १५ ॥

Segmented

अपेत-काम-क्रोधानाम् प्रकृत्या संशित-आत्मनाम् ऋजूनाम् शम-नित्यानाम् स्थितानाम् स्वेषु कर्मसु सर्वम् आनन्त्यम् एव आसीत् इति नः शाश्वती श्रुतिः

Analysis

Word Lemma Parse
अपेत अपे pos=va,comp=y,f=part
काम काम pos=n,comp=y
क्रोधानाम् क्रोध pos=n,g=m,c=6,n=p
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
संशित संशित pos=a,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
ऋजूनाम् ऋजु pos=a,g=m,c=6,n=p
शम शम pos=n,comp=y
नित्यानाम् नित्य pos=a,g=m,c=6,n=p
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
आनन्त्यम् आनन्त्य pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s