Original

यत एवंविधा विप्राः पुराणा यज्ञवाहनाः ।त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ।यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ॥ १३ ॥

Segmented

यत एवंविधा विप्राः पुराणा यज्ञ-वाहनाः त्रैविद्य-वृद्धाः शुचयो वृत्तवन्तो यशस्विनः यजन्तो ऽहः अहः यज्ञैः निराशीर्बन्धना

Analysis

Word Lemma Parse
यत यतस् pos=i
एवंविधा एवंविध pos=a,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
पुराणा पुराण pos=a,g=m,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
वाहनाः वाहन pos=a,g=m,c=1,n=p
त्रैविद्य त्रैविद्य pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part
शुचयो शुचि pos=a,g=m,c=1,n=p
वृत्तवन्तो वृत्तवत् pos=a,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
यजन्तो यज् pos=va,g=m,c=1,n=p,f=part
ऽहः अहर् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
निराशीर्बन्धना बुध pos=a,g=m,c=1,n=p