Original

य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह ।अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ।दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः ॥ १२ ॥

Segmented

य एव प्रथमः कल्पः तम् एव अभ्याचरन् सह अस्याम् स्थितौ स्थितानाम् हि प्रायश्चित्तम् न विद्यते दुर्बल-आत्मनः उत्पन्नम् प्रायश्चित्तम् इति श्रुतिः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कल्पः कल्प pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्याचरन् अभ्याचर् pos=v,p=3,n=p,l=lan
सह सह pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
स्थितौ स्थिति pos=n,g=f,c=7,n=s
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
हि हि pos=i
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
दुर्बल दुर्बल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s