Original

संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् ।तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन ॥ १० ॥

Segmented

संहत्य धर्मम् चरताम् पुरा आसीत् सुखम् एव तत् तेषाम् न आसीत् विधातव्यम् प्रायश्चित्तम् कदाचन

Analysis

Word Lemma Parse
संहत्य संहन् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
पुरा पुरा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सुखम् सुख pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विधातव्यम् विधा pos=va,g=n,c=1,n=s,f=krtya
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
कदाचन कदाचन pos=i