Original

कपिल उवाच ।वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः ।द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १ ॥

Segmented

कपिल उवाच वेदाः प्रमाणम् लोकानाम् न वेदाः पृष्ठतस् कृतवन्तः द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परम् च यत् शब्दब्रह्मणि निष्णातः परम् ब्रह्म अधिगच्छति

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेदाः वेद pos=n,g=m,c=1,n=p
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
पृष्ठतस् पृष्ठतस् pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
द्वे द्वि pos=n,g=n,c=1,n=d
ब्रह्मणी ब्रह्मन् pos=n,g=n,c=1,n=d
वेदितव्ये विद् pos=va,g=n,c=1,n=d,f=krtya
शब्दब्रह्म शब्दब्रह्मन् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
शब्दब्रह्मणि शब्दब्रह्मन् pos=n,g=n,c=7,n=s
निष्णातः निष्णात pos=a,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat