Original

यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज ।ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ।कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ॥ ९ ॥

Segmented

याः ताः स्युः बहिः ओषध्यो बहु-अरण्य तथा द्विज ओषधिभ्यो बहिः यस्मात् प्राणी कश्चिद् न विद्यते कस्य एषा वाग् भवेत् सत्या मोक्षो न अस्ति गृहाद् इति

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
बहिः बहिस् pos=i
ओषध्यो ओषधि pos=n,g=f,c=1,n=p
बहु बहु pos=a,comp=y
अरण्य अरण्य pos=n,g=f,c=1,n=p
तथा तथा pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
ओषधिभ्यो ओषधि pos=n,g=m,c=5,n=p
बहिः बहिस् pos=i
यस्मात् यस्मात् pos=i
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्या सत्य pos=a,g=f,c=1,n=s
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
गृहाद् गृह pos=n,g=n,c=5,n=s
इति इति pos=i