Original

प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने ।प्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥ ८ ॥

Segmented

प्रजनाद् धी-अभिनिर्वृत्ताः सर्वे प्राणभृतो मुने प्रजनम् च अपि उत अन्यत्र न कथंचन विद्यते

Analysis

Word Lemma Parse
प्रजनाद् प्रजन pos=n,g=m,c=5,n=s
धी धी pos=n,comp=y
अभिनिर्वृत्ताः अभिनिर्वृत् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणभृतो प्राणभृत् pos=a,g=m,c=1,n=p
मुने मुनि pos=n,g=m,c=8,n=s
प्रजनम् प्रजन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
उत उत pos=i
अन्यत्र अन्यत्र pos=i
pos=i
कथंचन कथंचन pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat