Original

गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते ॥ ७ ॥

Segmented

गृहस्थ एव यजते गृहस्थः तप्यते तपः गार्हस्थ्यम् अस्य धर्मस्य मूलम् यत् किंचिद् एजते

Analysis

Word Lemma Parse
गृहस्थ गृहस्थ pos=n,g=m,c=1,n=s
एव एव pos=i
यजते यज् pos=v,p=3,n=s,l=lat
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=2,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एजते एज् pos=v,p=3,n=s,l=lat