Original

तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः ।यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥ ६१ ॥

Segmented

तथ्यम् वदस्व मे ब्रह्मन्न् उपसन्नो अस्मि अधीहि भोः यथा ते विदितो मोक्षः तथा इच्छामि उपशिक्ः

Analysis

Word Lemma Parse
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
उपसन्नो उपसद् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अधीहि अधी pos=v,p=2,n=s,l=lot
भोः भोः pos=i
यथा यथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
तथा तथा pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
उपशिक्ः उपशिक्ष् pos=vi