Original

नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया ।एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥ ६० ॥

Segmented

नास्तिक्यम् अन्यथा च स्याद् वेदानाम् पृष्ठतस् क्रिया एतस्य आनन्त्यम् इच्छामि भगवञ् श्रोतुम् अञ्जसा

Analysis

Word Lemma Parse
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वेदानाम् वेद pos=n,g=m,c=6,n=p
पृष्ठतस् पृष्ठतस् pos=i
क्रिया क्रिया pos=n,g=f,c=1,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवञ् भगवत् pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
अञ्जसा अञ्जसा pos=i