Original

यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् ।धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥ ५९ ॥

Segmented

यदि एतत् एवम् कृत्वा अपि न विमोक्षो ऽस्ति कस्यचित् धिक् कर्तारम् च कार्यम् च श्रमः च अयम् निरर्थकः

Analysis

Word Lemma Parse
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
कृत्वा कृ pos=vi
अपि अपि pos=i
pos=i
विमोक्षो विमोक्ष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
धिक् धिक् pos=i
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
श्रमः श्रम pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s