Original

शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः ।पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् ।वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ॥ ५७ ॥

Segmented

शक्यम् तु एकेन मुक्तेन कृतकृत्येन सर्वशः पिण्ड-मात्रम् व्यपाश्रित्य चरितुम् सर्वतोदिशम् वेद-वादम् व्यपाश्रित्य मोक्षो अस्ति इति प्रभाषितुम्

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
तु तु pos=i
एकेन एक pos=n,g=m,c=3,n=s
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
कृतकृत्येन कृतकृत्य pos=a,g=m,c=3,n=s
सर्वशः सर्वशस् pos=i
पिण्ड पिण्ड pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
व्यपाश्रित्य व्यपाश्रि pos=vi
चरितुम् चर् pos=vi
सर्वतोदिशम् सर्वतोदिशम् pos=i
वेद वेद pos=n,comp=y
वादम् वाद pos=n,g=m,c=2,n=s
व्यपाश्रित्य व्यपाश्रि pos=vi
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
प्रभाषितुम् प्रभाष् pos=vi