Original

शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः ।शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे ।अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥ ५६ ॥

Segmented

शास्त्राद् अपेतम् पश्यन्ति बहवो व्यक्त-मानिनः शास्त्र-दोषान् न पश्यन्ति इह च अमुत्र च अपरे अविज्ञान-हत-प्रज्ञाः हीन-प्रज्ञाः तमः-वृताः

Analysis

Word Lemma Parse
शास्त्राद् शास्त्र pos=n,g=n,c=5,n=s
अपेतम् अपे pos=va,g=n,c=2,n=s,f=part
पश्यन्ति पश् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
व्यक्त व्यक्त pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अविज्ञान अविज्ञान pos=n,comp=y
हत हन् pos=va,comp=y,f=part
प्रज्ञाः प्रज्ञा pos=n,g=m,c=1,n=p
हीन हा pos=va,comp=y,f=part
प्रज्ञाः प्रज्ञा pos=n,g=m,c=1,n=p
तमः तमस् pos=n,comp=y
वृताः वृ pos=va,g=m,c=1,n=p,f=part