Original

न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः ।यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥ ५५ ॥

Segmented

न प्रवृत्तिः ऋते शास्त्रात् काचिद् अस्ति इति निश्चयः यद् अन्यद् वेद-वादेभ्यः तत् अशास्त्रम् इति श्रुतिः

Analysis

Word Lemma Parse
pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
ऋते ऋते pos=i
शास्त्रात् शास्त्र pos=n,g=n,c=5,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वादेभ्यः वाद pos=n,g=m,c=5,n=p
तत् तद् pos=n,g=n,c=1,n=s
अशास्त्रम् अशास्त्र pos=a,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s