Original

यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः ।यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥ ५४ ॥

Segmented

यः कश्चिद् न्याय्यः आचारः सर्वम् शास्त्रम् इति श्रुतिः यद् अन्याय्यम् अशास्त्रम् तद् इति एषा श्रूयते श्रुतिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
न्याय्यः न्याय्य pos=a,g=m,c=1,n=s
आचारः आचार pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्याय्यम् अन्याय्य pos=a,g=n,c=1,n=s
अशास्त्रम् अशास्त्र pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s