Original

स्यूमरश्मिरुवाच ।सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् ।न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥ ५३ ॥

Segmented

स्यूमरश्मिः उवाच सर्वम् एतत् मया ब्रह्मञ् शास्त्रतः परिकीर्तितम् न हि अविज्ञाय शास्त्र-अर्थम् प्रवर्तन्ते प्रवृत्तयः

Analysis

Word Lemma Parse
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
pos=i
हि हि pos=i
अविज्ञाय अविज्ञाय pos=i
शास्त्र शास्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p