Original

यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः ।तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः ।नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः ॥ ५१ ॥

Segmented

यो यथा प्रकृतिः जन्तुः प्रकृतेः स्याद् वश-अनुगः तस्य द्वेषः च कामः च क्रोधो दम्भो ऽनृतम् मदः नित्यम् एव अभिवर्तन्ते गुणाः प्रकृति-संभवाः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रकृतिः प्रकृति pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
दम्भो दम्भ pos=n,g=m,c=1,n=s
ऽनृतम् अनृत pos=n,g=n,c=1,n=s
मदः मद pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
गुणाः गुण pos=n,g=m,c=1,n=p
प्रकृति प्रकृति pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p